A 296-1 Skandapurāṇa
Manuscript culture infobox
Filmed in: A 296/1
Title: Skandapurāṇa
Dimensions: 28 x 12 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/370
Remarks:
Reel No. A 296/1
Inventory No. 67246
Title Skandapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 28.0 x 12.0 cm
Binding Hole
Folios 56
Lines per Folio 10
Foliation
Place of Deposit NAK
Accession No. 2/370
Manuscript Features
Excerpts
Beginning
///-bikāyutaṃ tasmin dine sapatnīkān dvijāgnyān
vedanitamān śasaṃ(!) pūjyaparayā bhaktyā dhanaṃ bhūridadāti ca |
ato tra yuvayor eko nārīvigrahaveṣadhṛk |
ekas tasyāḥ patir bhūtvā jāyetāṃ vipradaṃpatī |
yuvāṃ vadhū varau bhūtvā prāpya sīmaṃtinīgṛhaṃ |
bhuttkā(!) bhūridhanaṃ labdhā(!) punar yātaṃ mamāṃtikāṃ |
iti rājñā samādiṣṭau bhītau dvijakumārakau | (fol. 62r1–4)
End
te janmabhājasūtalakṣmīva(!) loke yeṣāṃ mano dhyāpati viśvanāthaṃ ||
vāṇīguṇāṃ stautikathāṃ śṛṇoti śrotadvayaṃte bhavam uttaraṃti || 136 ||
vividhaguṇavibhedair nityam amṛ(!)ṣṭarūpaṃ
jagati ca bahir aṃtar bhāsamānaṃ mahimnā(!) ||
manasi bahiharaṃtaṃ vāṅmano vṛttirūpaṃ
paramaśivam anaṃtaṃ devasāṃdraṃ(!) prapadye || 137 || (fol. 59v8–10)
Colophon
iti śrīskaṃdapurāṇe brahmottarakhaṃḍe purāṇaśravaṇamahimānuvarṇanaṃ dvāviṃśo dhyāyaḥ || 22 || samāpto yaṃ brahmottarakhaṇḍaḥ (fol. 59v10–11)
Microfilm Details
Reel No. A 296/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000