A 296-1 Skandapurāṇa

Template:IP

Manuscript culture infobox

Filmed in: A 296/1
Title: Skandapurāṇa
Dimensions: 28 x 12 cm x 56 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/370
Remarks:


Reel No. A 296/1

Inventory No. 67246

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 12.0 cm

Binding Hole

Folios 56

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 2/370

Manuscript Features

Excerpts

Beginning

///-bikāyutaṃ tasmin dine sapatnīkān dvijāgnyān
vedanitamān śasaṃ(!) pūjyaparayā bhaktyā dhanaṃ bhūridadāti ca |

ato tra yuvayor eko nārīvigrahaveṣadhṛk |
ekas tasyāḥ patir bhūtvā jāyetāṃ vipradaṃpatī |

yuvāṃ vadhū varau bhūtvā prāpya sīmaṃtinīgṛhaṃ |
bhuttkā(!) bhūridhanaṃ labdhā(!) punar yātaṃ mamāṃtikāṃ |

iti rājñā samādiṣṭau bhītau dvijakumārakau | (fol. 62r1–4)

End

te janmabhājasūtalakṣmīva(!) loke yeṣāṃ mano dhyāpati viśvanāthaṃ ||
vāṇīguṇāṃ stautikathāṃ śṛṇoti śrotadvayaṃte bhavam uttaraṃti || 136 ||

vividhaguṇavibhedair nityam amṛ(!)ṣṭarūpaṃ
jagati ca bahir aṃtar bhāsamānaṃ mahimnā(!) ||
manasi bahiharaṃtaṃ vāṅmano vṛttirūpaṃ
paramaśivam anaṃtaṃ devasāṃdraṃ(!) prapadye || 137 || (fol. 59v8–10)

Colophon

iti śrīskaṃdapurāṇe brahmottarakhaṃḍe purāṇaśravaṇamahimānuvarṇanaṃ dvāviṃśo dhyāyaḥ || 22 || samāpto yaṃ brahmottarakhaṇḍaḥ (fol. 59v10–11)

Microfilm Details

Reel No. A 296/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000